Tuesday 23 November 2021

chatu shloka - 4 चाटु श्लोक: -4

  वेदान्ते गाढा

परिचितं शब्दशास्त्रं

वा तर्के वेदे

  सरसता काव्यनिवहे

वयं श्रीमद्बेळेहुळि पळदय कोसंब्री तोव्वी

हयग्रीवाम्बोडेकरिगडुबु दध्यन्नरसिका

कवि: दार्शनिक: श्री डी वी गुण्डप्प: महोदय: कन्नडभाषाया: मेरुपुरुष: | तस्य मन्कुतिम्मन कग्ग इति उद्ग्रन्थविषये सर्वे जानन्ति एव इति मन्ये | जीवनदर्शनं सरलवाक्येषु निरूपयन् अयं ग्रन्थ: गुण्डोपनिषत् इत्यपि कथ्यते |

तथापि गुण्डप्पवर्य: आत्मानं सर्वज्ञ: इति कदापि भावयति स्म | एकदा गुण्डप्पवर्यप्रसिद्ध: संस्कृतविद्वान् रङ्गनाथशर्मा महोदयेन सह वार्तालापं करोति स्म |

रङ्गनाथ महोदय: केषाञ्चन संस्कृतविदुषां  नामानि उक्त्वा भवान् तान् जानाति किल इति अवदत् | तदा गुण्डप्पवर्य: संस्कृतविषये स्वज्ञानं न्यूनं इति वक्तुं विनोदपूर्वकं एनं श्लोकं अवदत् |

अहं वेदान्तम्  व्याकरणम् जाने | तर्के वेदे नास्ति वैदुष्यं | वाङ्ग्मये नास्ति सरसता | गुरुगृहस्य सुग्रासभोजनवैशिष्ट्यात् आजीवनं संस्कृताध्ययनं कृत्वापि श्रीमद्बेळेहुळि पळदय कोसंब्री तोव्वी हयग्रीवाम्बोडे करिगडुबु दध्यन्न रसिक: एव अतिष्ठं इति |

एष: श्लोक: शिथिलशिखरिणि वृत्ते रचित: | गुण्डप्प: महोदय: स्व अज्ञानमपि कीदृशेन सुललितेन श्लोकेन प्रदर्शयति इति

विचार: अद्भुत: एव इति मम अभिप्राय: | तस्मै नमोनम:|

Chatu shloka -3 चाटु श्लोक: - 3

 

एकदा एक: विप्र: शकटेन यात्रार्थं प्रस्थित: | मध्याह्ने भोजनसमये एकं ग्रामं प्राप्त: किन्तु तत्र कोऽपितस्य  बन्धु: वयस्य: वा |

अतीव बुभुक्षित: क्लान्त: : चतुरविप्र: गृहमेकं अतिथिव्याजेन प्राविशत् |

तस्य गृहस्य पुरत: बदरीवृक्ष: आसीत् | गृहस्वामी सात्त्विकब्राह्मण: अपरिचिताथिते: आगमनात् संभ्रान्त: अभवत् |

परन्तु एष: विप्र: चिरपरिचित: इव व्यवहरन् प्रीत्यादरेण भाषते स्म | तदा : गृहस्थोऽपि शिष्टाचारान् प्रदर्शयन् भोजनादिकं

परिवेशयत् | भोजनानन्तरं विप्र: गन्तुं सन्नद्ध: कृतज्ञतावचनानि अवदत् |

तावत् पर्यन्तं विचार्य अपि एष: : इति जानन् गृहस्थ: अधुना तस्य परिचयं अपृच्छत् |

सहसा शकटारूढ: विप्र: हसन् इमम् श्लोकं अगायत्  |

हे मित्र ! मम शकटस्य चक्रं बदरीवृक्षेण निर्मितं | भवत: गृहस्य पुरत: अपि एक: बदरीतरु:वर्तते |

अत: यूयं वयं बादरायणसंबन्धिन: खलु ?

इति वदन् : विप्र: वेगेन दूरं गत: | एष: सज्जन: गृहस्वामी किंकर्तव्यमूढ: इव अतिष्ठत् |

अधुनापि अतीवदूरबन्धुत्वं क्वचित् परिचय: बादरायणसंबन्ध: इति नाम्ना व्यवह्रियते |

केचन बादरायणसंबन्धिन: गृहभञ्जका: धनमानहारिण: भवितुं शक्नुवन्ति |

अत: तादृशानां जनानां विषये वयं यूयं जागरुका: भवेम |

chatu shloka - 4 चाटु श्लोक: -4

  न वेदान्ते गाढा न च परिचितं शब्दशास्त्रं न वा तर्के वेदे न च   सरसता काव्यनिवहे वयं श्रीमद्बेळेहुळि पळदय कोसंब्री ...